nye bar bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar bstan pa
= nyer bstan
  • kri. upadiśyate — iha hi paśyatīti darśanaṃ cakṣuḥ, tasya ca rūpaṃ viṣayatvenopadiśyate pra.pa./43; upadarśyate — kathaṃ punaḥ anena vākyenāsya prayojanamupadarśyate vā.ṭī.51ka/3;
  • saṃ.
  1. upadarśanam — kiṃ punarbādhakaṃ pramāṇaṃ yasya upadarśanena maulasya hetorvyāptipratītirbhavati vā.ṭī. 58ka/13; upapradarśanam — dṛṣṭāntadvayopanyāso bhedadvayopapradarśanārthaḥ abhi.sphu.160kha/890; yatheti upapradarśanārtham nyā.ṭī.49kha/101; upakṣepaḥ — grub pa'i mtha' nye bar bstan pa siddhāntopakṣepaḥ ta.pa.81kha/615
  2. upadeśaḥ — dharmaśravaṇasaṃgame puṇyopadeśasalilairlebhe vaimalyanirvṛtim a.ka.7.4; upadeśo hi buddhāderdharmādharmādigocaraḥ ta.sa.117kha/1014; chos la sogs pa'i nye bar bstan pa dharmādyupadeśaḥ ta.pa. 212kha/896; upadeśanam — vedamūlaṃ ca naivedaṃ buddhānāmupadeśanam ta.pa.322ka/1111; deśanā — punaḥ punaścakārāsya bhagavān vratadeśanām a.ka.10.31; dra. nye bar ston pa/ nye bar gdams pa/
  3. = dpe nidarśanam — vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ iti tasya bruvāṇasya nānāyuktinidarśanaiḥ a.ka.50.47;
  • bhū.kā.kṛ. uddiṣṭam — tadanantaramuddiṣṭamanenaiva nirākṛtam ta.sa.28kha/304; upadiṣṭam — prāgjanmavihitaṃ karma kasyacinna nivartate karmopadiṣṭasambandhabhaktibhogaiḥ sacetasaḥ a.ka.28. 47; upadarśitam — evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātattvamityupadarśitam sū.a.246kha/163.

{{#arraymap:nye bar bstan pa

|; |@@@ | | }}