nye bar bzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar bzhag pa
* saṃ. upanikṣepaḥ — gṛhṇīyāt niḥsṛjyamānamatirekaṃ pātracīvaraśikyasaritakāyabandhanaṃ saṃgha upanikṣepāya tathopanikṣepaḥ tasya yatheṣṭaṃ tadvikalpairādānam vi.sū.24ka/29; upadhānam — nye bar bzhag pas kha bsgyur ba upadhānoparāgaḥ ma.vyu. 7632; dra. nye bar 'jog pa/ nye bar bsgyur ba/ nye bar sgrub pa/ nye bar bsgrub pa;
  • bhū.kā.kṛ. upasthāpitam — te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena…bahūni varṣaśatāni…mahānirayeṣūpapatsyante a.sā.160ka/90; upasthitam — dran pa nye bar bzhag pa upasthitasmṛtiḥ śi.sa.69ka/68.

{{#arraymap:nye bar bzhag pa

|; |@@@ | | }}