nye bar gdung ba
Jump to navigation
Jump to search
- nye bar gdung ba
- upatāpaḥ — tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena yenādya tatkutsitadeśajanma divāniśaṃ śocati pauralokaḥ a.ka.40.78; upatāpanam — atha paropatāpanārthā vā.nyā. 159-5/113; dra. nye bar gdung bar byed pa/