nye bar len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar len pa
= nyer len
  1. upādānam i. grahaṇam - kathaṃ hi nāmopādānamupādātā bhaviṣyati iha upādīyate ityupādānaṃ karma tasya cāvaśyamupādātrā upārjakena bhavitavyam pra.pa.89-1/251 ii. kleśaḥ — tatra upādānāni kleśāḥ, tatsambhūtatvādupādānaskandhāḥ abhi.bhā.128-3/28; upādānaṃ chando rāgaśca tatra chando'bhilāṣaḥ, rāgo'dhyavasānam…tasmādetadeva dvayamupādānamityucyate abhi.sa.bhā.2kha/2; dra. nye bar len pa'i phung po/ iii. kāraṇam - re zhig nyer len sred pa ni/ med ces nges pa nyid ce na tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate bo.a.9.47; avidyāprahāṇāt tṛṣṇā punarbhavopādānaṃ kāraṇaṃ tāvat nāsti, na vidyate cedyadi saṃpradhāryate niścīyate; tadā naitadvaktavyam bo.pa.9.47; dra. nye bar len pa'i rgyu; nye bar len pa dang nye bar blang ba'i dngos po/
  2. upādānatā — kāmaśokādivitarkeṇa ca manasyupahate dehavikāradarśanāddehasyāpi tadupādānatā prasaṅgāt ta.pa. 96ka/644.

{{#arraymap:nye bar len pa

|; |@@@ | | }}