nye bar mkho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar mkho ba
= nyer mkho
  • kri. upayujyate — pradhānārthaparijñānāt sarvajña iti gamyate samudrasikatāsaṅkhyāvijñānaṃ kvopayujyate ta.sa.128kha/1103; dra. nye bar mkho ba yin;
  • saṃ.
  1. upayogaḥ — jñānajanane'pi na nityānāmupayogo'stīti bahudhā niveditam ta.pa. 207kha/883; atha pṛthivīdhāraṇamātrakaraṇe parvatāderupayogaḥ pra.a.20-1/43; pha rol kun tu rmongs byed la/ gab tshig dag ni nyer mkho ldan paravyāmohane cāpi sopayogāḥ prahelikāḥ kā.ā.3.97
  2. = yo byad upakaraṇam — sa nyavedayanme daridrasya na pātraṃ na ca cīvaram dhanopakaraṇānyeva śamopakaraṇānyapi a.ka.18.19; paricchadopakaraṇatyāganirmuktabandhanāḥ…vṛkṣamūlikāḥ pāṃśukūlikāḥ a.ka.37.14;
  • vi. upayogi — tadiṣṭe heyāditattve sopāye puruṣārthopayogini ta.pa.210kha/891; svabhāvato hi niyojakatve na saṅketagrahaṇamupayogi pra.a.8-3/15; anvayavyatirekābhyāmupayogītarasthitiḥ na ca kevalamadhyakṣantadabhāve pravartakam pra.a.158ka/171; dra. nye bar mkho ba can; upakārakam — nye bar mkho ba ma yin pa anupakārakam ta.pa.84ka/620; upayogyam — naivopayogyaṃ tanmameti brāhmaṇo'bravīt a.ka.5.63; upādeyam — anupādeyaṃ na prājñāḥ karma kurvate a.ka.15.11; upayuktam — upayuktamūlaphalakandanīvāraprāyamidaṃ sthānaṃ vartate nā.nā.264kha/14; upāyikā — chos mngon pa'i mdzod kyi 'grel bshad nye bar mkho ba zhes bya ba abhidharmakośaṭīkopāyikānāma ka.ta.

{{#arraymap:nye bar mkho ba

|; |@@@ | | }}