nye bar mtshon ma yin pa
Jump to navigation
Jump to search
- nye bar mtshon ma yin pa
-
= nyer mtshon min
- saṃ. alakṣaṇam — svato vākyaṃ pramāṇaṃ tad doṣābhāvopalakṣitam na yuktamaparijñānād doṣābhāvo hyalakṣaṇam ta.sa.110kha/962; doṣābhāvo hyalakṣaṇamiti lakṣyate aneneti lakṣaṇam, na lakṣaṇamalakṣaṇam; upalakṣaṇaṃ na bhavatītyarthaḥ ta.pa./962;
- bhū.kā.kṛ. na lakṣitam — tathā hi vedabhūmyādeḥ kṣaṇikatvādisādhanam puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ ta.sa.120ka/1040.