nye bar sbyar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar sbyar ba
* saṃ.
  1. upayogaḥ — na hi kṣaṇakṣayiṇāṃ bhāvānāmekarūpaiva pravṛttiḥ sambhavati, aparāparapratyayopayogena pratikṣaṇaṃ bhinnaśaktitvāt ta.pa.240kha/952; upasaṃhāraḥ — rang gi rigs kyi dpe nye bar sbyar ba'i mtshan nyid svajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma. vyu.4407, 4414; upasandhānam — na ca tāvat śabdopasandhāne paryāptamityapi vi.sū.35ka/44; upanayanam — atha vā pratibimbanārthamupanayanam ta.pa. 33kha/514
  2. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānam, vyathābhidhānāt vā.nyā.152-1/59; upanayanigamanavacanaṃ tu yathā na sādhanāṅgam, tathocyate —tatra yāvad ‘udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhanasyopanayaḥ’ vā.ṭī.100kha/61; dra. nye bar sbyor ba/ nye bar gtod pa/
  3. upavṛṃhaṇam — dga' ba skyed par 'os pa yi/ rang bzhin nye bar sbyar ba 'di/ rgyan nyid kyis ni rab bstan te prītyutpādanayogyasya rūpasyātropavṛṃhaṇam alaṃkāratayoddiṣṭam kā.ā.2.234; dra. nye bar spel ba;
  • bhū.kā.kṛ. uparacitam — vācāmicchāmātravṛttitvādutpādyakathoparaciteṣu bāhulyasaundaryādidharmaparikalpanavat ta.pa.262kha/241.

{{#arraymap:nye bar sbyar ba

|; |@@@ | | }}