nye du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye du
jñātiḥ, svajanaḥ — pha ma dag gi bdun pa tshun chad las gang yang rung ba snga ma gcig las skyes pa yang nye du yin no jñātirāsaptamābhyāṃ pitṛbhyāmanyatareṇāpyekapūrvajaḥ vi.sū.24ka/29; bandhuḥ— nye du re thag chad pa dang/ gshin rje'i pho nya'i bzhin la lta bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca bo.a.7.9; bāndhavaḥ — atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena… praṇamyainaṃ tattatpriyamuvāca jā.mā.301/175; sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ a.ko.2.6.34.

{{#arraymap:nye du

|; |@@@ | | }}