nye gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye gnas
* vi. antevāsī — yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte a.sā.18ka/10; antevāsikaḥ — mārgaśrame prativinodite sārdhaṃ vihāryantevāsikān pṛcchati vi.va.150kha/1.39; bhagavatā ānando mahācāryeṇa mahācāryāntevāsikābhiṣekeṇābhiṣiktaḥ a.śa.113kha/103;
  • sa.
  1. upasthāyakaḥ — sarvopasthāyako bhūtvā bhikṣusaṃghaṃ yathepsitaiḥ sarvopakaraṇaistāvat bhaikṣyaṃ paricarāmyaham a.ka.10.5; kāśyapasya purā samyaksaṃbuddhasyānyajanmani vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako'bhavat a.ka.36.78; upasthāyikaḥ — yathā cāsya…ānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā vi.va.168ka/1.57
  2. pā. = nye ba'i gnas upapīṭham — nye gnas go dA ba ri stemA la ba yang nye ba'i gnas godāvaryupapīṭhaṃ syāt tathā…mālavañcopapīṭhakam sa.u.9.15; gnas dang nye ba'i gnas pīṭhopapīṭham vi.pra.166ka/3.146; upapīṭhakam — mA la ba yang nye ba'i gnas mālavañcopapīṭhakam sa.u.9.15.

{{#arraymap:nye gnas

|; |@@@ | | }}