nyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyed pa
mardaḥ — na pīḍamardaparimardanañcāṅgajātasya vi.sū.19ka/22; sammardaḥ — lus nyed pa aṅgasammardaḥ pra.a.138ka/147; mardanam — upasthānaṃ pādadhāvanamardanādi bo.pa.5.51; saṃvāhaḥ — yab kyi zhabs dag nyed pa las byung bde ba de ni rgyal srid dag la yod dam ci yat saṃvāhayataḥ sukhaṃ hi caraṇau tātasya kiṃ rājyake nā.nā.264ka/9; malanam — rkang pa'i rjes ni dkyil 'khor nyid/ nyed phyir dkyil 'khor brjod par bya maṇḍalaṃ pādalekhaḥ syānmalanād maṇḍalamucyate he.ta. 6kha/18; āmoṭanam — sor mo nyed pa'ang de bzhin no aṅgulyāmoṭanaṃ tathā he.ta.6kha/18; pīḍanam — rma nyed na braṇapīḍane vi.sū.13kha/15.

{{#arraymap:nyed pa

|; |@@@ | | }}