nyes dmigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyes dmigs
# pā. ādīnavaḥ — ādīnavavibhāge ślokaḥ kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā gotrāsyādīnavo jñeyaḥ samāsena caturvidhaḥ sū.a.138ka/12; paripantha ādīnavaḥ sū.a.139kha/16; 'dod ldan rnams la de la sogs/ nyes dmigs mang la mnog chung ste evamādīnavo bhūyānalpāsvādastu kāminām bo.a.8.80; ādīnavo'narthaḥ bo.pa.8.80
  1. doṣaḥ — na labdhadoṣo hi punastathācaredataśca muktiḥ mama sā bhaviṣyati jā.mā.415/244; atyayaḥ — svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā jā.mā.49/28
  2. doṣatā — iyamaparā ca doṣasya mahādoṣatā jā.mā.227/133.

{{#arraymap:nyes dmigs

|; |@@@ | | }}