nyi ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyi ma
* nā.
  1. = nyin byed sūryaḥ, grahaḥ — nyi ma 'od zer stong gi tshogs kyis bskor ba lta bu sūrya iva raśmisahasraparivṛtaḥ a.śa.57kha/49; tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa śi.sa.153ka/148; āditya — nyi ma shar ba na sgron ma mi dgos kyis āditye hi samudgate na dīpena prayojanam a.śa.132ka/121; lus la nyi ma zhes pa ni g.yon gyi rtsa śarīre āditya iti dakṣiṇanāḍī vi.pra.63kha/4. 112; yathādityaḥ kamalāni svaraśmibhiḥ bodhayati ra.vi.4.59; raviḥ — sthānāni veditavyāni ṣaḍetāni yathākramam mahodadhiravivyomanidhānāmbudavāyuvat ra.vi.4.8; bhānuḥ — nyi ma bzhin du me khyer gsal khadyoto bhāti bhānuvat kā.ā.2.55; arkaḥ — ekarātrāvaśeṣe'tha nagaradvārarakṣaṇe śamapravṛttārkamabhūt pravrajyābhimukhaṃ dinam a.ka.24.125; mārtaṇḍaḥ — nyi ma'i phyogs gyur pad+ma rnams mārtaṇḍagṛhyāṇi padmāni kā.ā.2.219; savitā — nyi ma 'char ba nyid kyis ni/ pad+ma rnams la dpal ster byed udayanneva savitā padmeṣvarpayati śriyam kā.ā.2.346; bhāskaraḥ — loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara ucyate abhi.sphu.184ka/940; la.a.66ka/14; dinakaraḥ — cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ sū. a.140kha/17; divākaraḥ — tasmai dharmadivākarāya… namaḥ ra.vi.1.9; avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva a.śa.4kha/3; dinakṛt — jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ ra.vi.4.61; mitraḥ — tasyāmajījanatputraṃ sa mitrasadṛśaprabham a.ka.103.6; pūṣā — nyi ma yis nyin bzhin ahnīva pūṣā kā.ā.2.42; taraṇiḥ — taraṇikarākrāntahemācalābhaḥ a.ka.108.138; aṃśumān — aṃśumāniva…divyadyutirajāyata a.ka.4.13; divaspatiḥ — ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau a.ka.24.126; bradhnaḥ — sitātapatreṇāpihitā bradhnapādāḥ ādityaraśmayaḥ ta.pa.52kha/556; bhāsvat — kṣapayatastīvraṃ tamo bhāsvataḥ a.ka.59.49; vivasvat — bhāti loko'yaṃ devena ca vivasvatā a.ka.3.45; tigmāṃśuḥ — jagāma gaganodyāne tigmāṃśurgādharāgatām a.ka.108.67; pataṃgaḥ — pataṃgatejaḥ jā.mā.118/69; timiranudaḥ — timiranudasya maṇḍale la.vi.70ka/92; aruṇaḥ śrī.ko.183kha; agaḥ śrī.ko.172kha; adriḥ mi.ko.88kha; khagaḥ śrī.ko.172kha; nagaḥ śrī.ko.172kha; kaḥ śrī. ko.164; haṃsaḥ mi.ko.88ka; hariḥ mi.ko.87kha; śūraḥ, sūraḥ mi.ko.31ka; dra nyin byed/ nyin mor byed pa/ nyin mo 'dren pa/ nyin mo'i nor bu/ nyin mo'i mgon/ nyin mo'i bdag nyin mo'i dbang po/ nyin mo'i dbang phyug
  2. raviḥ, kṣetrī — aṅgārakaśukabudhaśaśiravibudhaśukrabhaumaguruśanisaurisuragurava ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇa iti vi.pra.180ka/1.36
  3. bhāskaraḥ — tatra kecinmahāmate tathāgatamiti māṃ saṃprajānanti…bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇamiti caike saṃjānanti la.a.132ka/78
  4. sūryaḥ, śākyadārakaḥ — jñātaya ūcuḥ yasmādasya dārakasya śirasi maṇiratnaṃ prādurbhūtam, tasya maṇiratnasya prabhayā sarvaṃ gṛhamavabhāsitaṃ sūryasyeva, tasmādasya sūryo nāma bhavatu iti a.śa.184kha/171;
  • saṃ.
  1. = nyin zhag divasam — ahorātraṃ tu divasaṃ vai saṃjñā eṣā prakīrtitā ma.mū. 201kha/218; dinam — śūnye ekāgramanaḥ kṛtvā dinamekaṃ parīkṣayet vi.pra.121kha/1, pṛ.19; vāsaraḥ, oram a.ka.36.12; ahan — yathā cāturthako jvaraścaturtha evāhani bhavati abhi.sphu.186ka/942; dyu — athāparedyurbhagavān a.ka.22.54
  2. = gza' nyi ma ādityaḥ, vāraviśeṣaḥ —vārāḥ ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ vi.pra.179kha/1.36; saptavārāḥ…ādityaḥ…śaniḥ vi.pra.235kha/2.37
  3. ādityāḥ, gaṇadevatāḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.1.1.10; ādityāḥ ādityasaṃghena vṛttāḥ gaṇadevatāḥ, te dvādaśa a.vi.1.10
  4. = bcu gnyis arkaḥ, dvādaśasaṃkhyā — arko dvādaśa vi.pra.167kha/1.13; arkanetrā dvādaśanetrā vi.pra.37ka/4.15; raviḥ — nyi ma zhes pa bcu gnyis pa raviriti dvādaśī vi.pra. 154kha/3.103
  5. ādityaḥ, nimittabhedaḥ — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115
  6. tejaḥ — rnam par shes pa nyi ma'i rang bzhin tejaḥprakṛtivijñānam ta.pa.146ka/744; ātapaḥ — sar pa ni nyi ma la bskams na'o śoṣaṇaṃ navānāmātape vi.sū.70ka/87; vātātape'pi sthāpanena vi.sū.30ka/38; dra. nyi ma'i 'od/ nyi tshan;

{{#arraymap:nyi ma

|; |@@@ | | }}