nyi ma'i 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyi ma'i 'od
* saṃ. sūryaprabhā — ātapaḥ sūryaprabhā abhi.bhā.128-5/32; sūryaraśmiḥ — sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam sa.pu.48kha/86; ādityagabhastiḥ — ambvādityagabhastivāyupṛthivīkālāmbarapratyayairyadvat tālaphalāmrakośavivarādutpadyate pādapaḥ ra.vi.1.117; dra. nyi 'od/ nyi ma'i 'od zer/ nyi zer;
  • pā. sūryaprabhaḥ, samādhiviśeṣaḥ —tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…sūryaprabho nāma samādhiḥ kā.vyū.221kha/284;
  • nā.
  1. sūryaprabhaḥ i. bodhisattvaḥ -ekasmin samaye bhagavān śrāvastyāṃ viharati sma…samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sūryaprabheṇa ca ga.vyū.275kha/2 ii. sucandrapitā — sambhalaviṣayakalāpagrāmādhipateḥ sūryaprabhasya vijayādevīgarbhasambhūtaḥ sucandraḥ vi.pra.124kha/1, pṛ.22 iii. nāgaḥ ma.vyu.3323 iv. romavivaraḥ — sūryaprabho nāma romavivaraḥ tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239ka/301
  2. sūryaprabham, udyānam - rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṃ sūryaprabhaṃ nāma mahodyānam ga.vyū. 193ka/274; dra. nyi ma'i mdog

{{#arraymap:nyi ma'i 'od

|; |@@@ | | }}