nyi ma'i bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyi ma'i bu
nā.
  1. = gza' spen pa sūryasūnuḥ, śanaiścaraḥ — ṣaṭṣaṣṭyadhikaṃ saptaśatāyutamekaṃ bhavati dinagaṇaṃ maṇḍalaṃ sūryasūnoḥ vi.pra.201ka/1.81; sauriḥ mi.ko. 32ka; śauriḥ mi.ko.32ka; dra. nyi skyes
  2. sauriḥ, kṣetrī — aṅgārakaśukabudhaśaśiravibudhaśukrabhaumaguruśanisaurisuragurava ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇaḥ vi.pra.180ka/1.36
  3. vaivasvataḥ, vidyārājaḥ — tadyathā vidyottamaḥ…vaivasvataḥ…ucchuṣyaśceti etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8.

{{#arraymap:nyi ma'i bu

|; |@@@ | | }}