nyi ma'i gung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyi ma'i gung
* saṃ. = nyi ma gung madhyāhnaḥ, tridhāvibhaktadinamadhyabhāgaḥ — pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā bo.bhū.106ka/135; sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati a.śa.250ka/229; madhyāhnakālaḥ — yathārddharātre madhyāhnakālavastugrāhi svapnajñānaṃ nārdharātrakāle vastuni pramāṇam nyā.ṭī.38kha/25; madhyāhnakālasamayaḥ — madhyāhnakālasamaye suviśuddhasattvaḥ pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ… niṣkramiti gacchi kṛṣāṇagrāmam la.vi.70ka/93; madhyāhnasamayaḥ — te gharmaśramaparipīḍitāḥ kṣīṇapathyādanāśca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ a.śa.38ka/33; dra. nyi ma phyed/ nyi ma phyed dus/ nyi ma dgung/ nyin gung;
  • nā. mādhyandinaḥ, bhikṣuḥ — mama varṣaśataparinirvṛtasya mādhyandino nāma bhikṣurbhaviṣyatyānandasya bhikṣoḥ sārdhaṃ vihārī vi.va.120ka/1.8.

{{#arraymap:nyi ma'i gung

|; |@@@ | | }}