nyi ma nub pa
Jump to navigation
Jump to search
- nyi ma nub pa
-
astaṃgamaḥ, sūryasyāstaṃgamanam - astaṃgamānto divasāntaḥ vi.sū.50kha/64; astaṃgamanam — ardharātro'staṅgamanaṃ madhyāhna udayaḥ sakṛt abhi.ko.
- 60; yadottarakurāvardharātraḥ, tadā pūrvavidehe sūryasyāstaṅgamanam abhi.bhā./518.