nyi tshe ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyi tshe ba
= nyi tshe
  1. eva — dug dang bcas pa'i zas ni sdug bsngal nyi tshe ma yin te na hi saviṣamannaṃ duḥkhameva pra.a.140ka/149; de nyi tshe bsal ba nyid yin no tasya evāpaneyatvam vi.sū.36kha/46; mātram — mṛtpātramātravibhavaḥ bo.a.8.29; mṛtpātraṃ mṛṇmayaṃ bhikṣābhājanam, tadeva kevalaṃ tanmātraṃ vibhavo dhanaṃ yasyeti bo.pa.8.29; kevalam — yadyevamadhyavasāyasahitameva pratyakṣaṃ pramāṇaṃ syāt na kevalamiti cet nyā.ṭī.46kha/85; pra.vṛ. 141-5/19
  2. pratyekam — nyan thos zhes bya nyi tshe bcas/ yang dag rdzogs sangs rgyas nyid gyur saśrāvakākhyāṃ pratyekasamyaksaṃbuddhatāṃ yayuḥ a.ka.15.28; iha śūnyamityādibhiḥ saṃjñābhiradṛṣṭadṛṣṭabhāvāḥ prakāśitāḥ pratyekendriyāṇāmagocarāḥ pratyekendriyāṇāṃ gocarā iti vi.pra.148ka/1.2
  3. pradeśaḥ — thogs pa med pa yang ma yin te/ nyi tshe shes pa'i phyir na cāvyāhatam, pradeśajñānāt sū.a.257ka/176;
  • vi. prādeśikam, okī — tatra vyāpi kleśajñeyāvaraṇaṃ bodhisattvagotrakāṇām, sākalyāt - prādeśikaṃ kleśāvaraṇaṃ śrāvakādigotrakāṇām ma.bhā.2.1; adhimuktiprādeśikamanasikāratvāditi…adhimuktipradhāno'yaṃ manasikāraḥ prādeśikaścāyamavyāpītyarthaḥ abhi.sphu.162ka/895; sarvajñasya na bhāṣā yā sā prādeśikī jagati vi.pra.109kha/1, pṛ.5; pradeśi — 'jig rten pa yi dpe dngos kunre zhig pa dang nyi tshe ba mitakālaṃ pradeśi ca…sarvamupamāvastu laukikam śa.bu., kā.33; avāntaram — nyi tshe ba'i spyi avāntarasāmānyam ta.pa. 12kha/471.

{{#arraymap:nyi tshe ba

|; |@@@ | | }}