nyug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyug pa
* kri. (avi.) = reg pa'am nom pa parāmṛśati — imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṃ vartayati da.bhū.199ka/21; parimārjati — so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa ga.vyū. 233ka/310; dra. nyug par byed/ nyug mdzad;
  • saṃ. nirmṛṣam — āmiṣaṃ mahāmate katamat ? yaduta āmiṣamāmṛśamākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo'ntadvayapraveśaḥ la.a.127ka/73.

{{#arraymap:nyug pa

|; |@@@ | | }}