nyung ngu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyung ngu
= nyung vi. alpaḥ — thos pa nyung ngu alpaśrutaḥ sū.a.212ka/116; thos pa nyung alpaśrutatvam sū.a. 162kha/53; svalpaḥ — shes rab kyi pha rol tu phyin pa ye ge nyung ngu svalpākṣaraprajñāpāramitā ka.ta.530; grahītāraḥ subahavaḥ svalpaṃ cedamanena kim na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ śi.sa.151ka/146; stokaḥ — sa mandagāmī stokapadaiḥ pradakṣiṇāṃ karoti vi.pra. 189kha/1.53; alpīyaḥ — ata eva ca pañcaskandhāḥ; nālpīyāṃsaḥ, na bhūyāṃsaḥ abhi.bhā.132.2/67; katipayaḥ — tshig nyung ngu katipayākṣaram ka.ta.1421; mandaḥ — nyung ngu smra ba mandabhāṣyaḥ ma.vyu.2378; laghu — 'grel pa nyung ngu laghuvṛttiḥ ka.ta.4284; aṇukaḥ śrī.ko.165ka; mitaḥ — na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti bo.bhū.73kha/85; parīttaḥ — sems can nyung don parīttasattvārthaḥ sū.a.161kha/51; saṃkṣiptaḥ — eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā iyamucyate ekaikagaṇanā śrā.bhū./223; dra. nyung ba/

{{#arraymap:nyung ngu

|; |@@@ | | }}