pad+ma'i 'byung gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma'i 'byung gnas
* saṃ. padmākaraḥ
  1. = pad rdzing sarojinī — las kyi lhag mas gtum po'i rigs/ /thob pas sun phyung de dag rnams/ /rgyal ba mthong las pad ma yi/ /'byung gnas bzhin du dri med gyur// te karmaśeṣasamprāptamātaṅgakuladūṣitāḥ padmākara iva prāpurvaimalyaṃ jinadarśanāt a.ka.46ka/57.11
  2. kamalākaraḥ, kamalasamūhaḥ — nyi ma'i 'od zer reg pas pad mo'i 'byung gnas rgyas pa bzhin// taraṇikiraṇasparśeneva sphuṭaḥ kamalākaraḥ a.ka.296kha/38.21;
  • nā. padmākaraḥ
  1. nṛpaḥ — rgyal po de la zla med pa'i/ /rgyan ni gnyis shig byung gyur te/ /gtong ba rdzogs pa'i snying rje dang/ /legs byas dpal ni dar bab pa'o/ /pad ma'i 'byung gnas de yi ni// rājñastasyādvitīyasya babhūvābharaṇadvayam tyāgapūrṇaṃ ca kāruṇyaṃ tāruṇyaṃ sukṛtaśriyaḥ padmākarasya tasya a.ka.20kha/3.12
  2. maṇḍalanāyako devaḥ mi.ko.6ka
  3. koṣāgārādhipaḥ — bA rA Na sIr khyim bdag sngon/ /gzugs byed ces ni bya bar gyur/ /de yi khyim du mdzod khang bdag/ /pad ma'i 'byung gnas zhes bya bas// sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā …tasya padmākaro nāma koṣāgārapatirgṛhe a.ka.279kha/35.60.

{{#arraymap:pad+ma'i 'byung gnas

|; |@@@ | | }}