pad+ma'i mtsho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma'i mtsho
padmavanam, kamalasarovaram — de ltar rgyud ni goms gyur pa/ /gzhan gyi sdug bsngal zhi dga' bas/ /pad ma'i mtsho ru ngang pa ltar/ /mnar med par yang 'jug par 'gyur// evaṃ bhāvitasantānāḥ paraduḥkhasa(? śa bho.pā.)mapriyāḥ avīcimavagāhante haṃsāḥ padmavanaṃ yathā bo.a.27kha/8.107; padmākaraḥ — gsar mthong la yang phyogs su lhung bcas pa/ /'dod pa pad mtsho'i ngang pa'i rgyal mo des// sā kāmapadmākararājahaṃsī sapakṣapātā navadarśane'pi a.ka.295kha/108.42; kamalākaraḥ — pad ma'i mtsho na bung ba dngar ba bzhin/ /rab tu mdzes pa rgyal pos mthong bar gyur// (?) vilambamānāḥ kamalākareṣu dadarśa rājā bhramarāyamāṇāḥ jā.mā.104kha/190; dra. pad+ma'i tshal/

{{#arraymap:pad+ma'i mtsho

|; |@@@ | | }}