pad+ma chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma chen po
* saṃ.
  1. mahāpadmam, puṣpaviśeṣaḥ — pad ma chen po 'dab brgyad pa/ /kha dog dkar po legs par bri// aṣṭapatraṃ mahāpadmaṃ saṃlikhecchvetavarṇakam sa.du. 119kha/204; dra. rin po che'i pad mo chen po bting ba la mahāratnapadmavimāne la.a.61ka/7
  2. mahāpadmā, auṣadhiviśeṣaḥ — rigs kyi bu 'di lta ste/ dper na pad ma chen po zhes bya ba'i rtsi yod de/ de zos pa tsam gyis tshe'i tshad bskal par 'gyur ro// tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ tayā kalpamāyuḥpramāṇaṃ bhavati ga.vyū.313ka/399;
  1. mahāpadmaḥ i. nṛpaḥ — yul ma ga d+ha dag na yang rgyal po pad ma chen po zhes bya bas rgyal sridbyed du bcug go// magadhadeśe mahāpadma iti nāma rājā rājyaṃ karoti sma vi.va.3ka/2.74; rgyal po pad ma chen po dus la bab nas mahāpadmo rājā kālagataḥ vi.va.6kha/2.78 ii. nāgarājaḥ — klu'i rgyal po chen po'di lta ste/ dga' bo dangpad+ma dang pad+ma chen po mahānāgarājānaḥ …tadyathā—nandaḥ…padma mahāpadma ma.mū.103ka/12 iii. kuberasya nidhibhedaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau mukundakundanīlāśca carcāśca nidhayo nava a.ko.133ka/1.1.74; mahāṃścāsau padmaśca mahāpadmaḥ a.vi.1.1.74
  2. mahāpadumaḥ, narakaḥ — de de ltar lha'i bu mo 'dod pa'i phyir tshangs par spyod pa yongs su bsngo bas na/ pad ma chen po zhes bya ba'i sems can dmyal bar gsungs te evamapsarasaḥ prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka uktaḥ śi.sa.48ka/45; dra. pad ma ltar gas pa chen po/

{{#arraymap:pad+ma chen po

|; |@@@ | | }}