pad+ma ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma ldan
* saṃ.
  1. = pad rdzing padminī, sarojinī — de dag gis/ /da lta yang ni su ma phyin(? sun ma phyung )/ /pad ma ldan pa glang pos bzhin// sā tairna dūṣitā'dyāpi mātaṅgairiva padminī a.ka.181kha/20.73; kamalinī — bung ba'i na chung glu len pa'i/ /lam du mchog gi pad ldan yang/ /rin chen mtsho skyes de dag la/ /gnas sogs bdud rtsi'i cha rdzogs pa'i/ /lha mo rnams kyis ring po nas/ /mi bdag byon pa bstan par gyur// bhṛṅgāṅganopagītāśca divyāḥ kamalinīḥ pathi teṣu ratnasarojeṣu sthitāmṛtakalākulāḥ dūrānnṛpatimāyāntaṃ suranāryaḥ siṣevire a.ka.48kha/58.20
  2. padminī—'khyags gdung bung ba sgra sgrogs pa'i/ /kha bas nyen pa'i pad ldan bzhin// śītārtakūjadbhramarā himamlāneva padminī a.ka.267ka/32.25; nalinī — rab g.yo rlung dag gis/ /g.yo ba'i pad ldan 'dab ma'i khong gnas g.yo ba'i chu thigs dag gi grogs// prasaradanilālolanalinīdalotsaṅgatvaṅgaj(?)jalalavasuhṛt a.ka.17kha/51. 40;
  • nā. padmāvatī
  1. aśokasya patnī — de yi bde skyid lha mo pad ma ldan/ /pho brang 'khor gyi mdzes ma'i gtsug gnas pas/ /kun spro bu ni bsod nams dag gis bskyed// mūrdhni sthitā'ntaḥpurasundarīṇāṃ padmāvatī tasya sukhāya devī sarvotsavaṃ putramasūta puṇyaiḥ a.ka.50kha/59.5
  2. maṇicūḍasya patnī—de nas lha mo pad ma ldan/ /bdag po de ltar gyur mthong nas// tataḥ padmāvatī devī patiṃ dṛṣṭā tathāgatam a.ka.25kha/3.72; rgyal pos sdug ma pad ma ldan// priyāṃ padmāvatīṃ rājā a.ka.24ka/3.52
  3. nalinī, kanyā — ka shi'i grong du mi dbang kA sh+ya sngon/…de la/ /bu mo pad ma ldan nyid gcig pu byung// kāśyaḥ purā kāśipure narendraḥ…tasya …ekaiva kanyā nalinī babhūva a.ka.118ka/65.9
  4. puṣkalāvatī, nagaram — grong khyer pad mo ldan pa na/ /bcom ldan 'dzum dang bcas pa la/ /lha yi rgyal pos 'dzum pa'i rgyu/ /dris nas slar yang rab bsungs pa// nagaryāṃ puṣkalāvatyāṃ sasmitaḥ smitakāraṇam surarājena bhagavān pṛṣṭaḥ punarabhāṣata a.ka.47ka/58.2.

{{#arraymap:pad+ma ldan

|; |@@@ | | }}