pha rol po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pha rol po
vi. paraḥ — gang gi tshe pha rol po la yang tshul gsum las rtogs pa skye ba de'i tshe rang gi don gyi rjes su dpag pa dang khyad par ci yod parasyāpi yadā trirūpādupajāyate pratītistadā tasyāḥ svārthānumānāt ko viśeṣaḥ pra.a.142kha/488; aparaḥ—pha rol po la gnod pa'i rnam par zhugs pa ma yin pa'i phyir aparapīḍā'pravṛttatvācca abhi.sphu.108ka/794; itaraḥ — pha rol po phyir mi 'ong ba gsum zhes nges par phye ste ma bshad pas khong du ma chud de 'dri ba yin no// trayo'nāgāmina iti nirbhidya noktā ityanavabudhyamāna itaraḥ pṛcchati abhi.sphu.192ka/954.

{{#arraymap:pha rol po

|; |@@@ | | }}