phab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phab pa
bhū.kā.kṛ. pātitaḥ — ci nas kyang phyis nya de dag la chu 'bab par mi 'gyur ba de lta bu'i phyogs kyi g.yang sa chen por klung de phab bo// nadī… mahāprapāte pātitā yatteṣāṃ matsyānāṃ na bhūya udakasyāgamanaṃ bhaviṣyati su.pra.50ka/99; utsṛṣṭaḥ — de nas bcom ldan 'das kyis phyag sor lnga las yan lag brgyad dang ldan pa'i chu'i rgyun lnga phab ste tato bhagavatā pañcabhyo'ṅgulibhyo'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭāḥ a.śa.134kha/124; sannāmitaḥ — lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung deva tava prasādāt karvaṭakaḥ sannāmitaḥ, nīpakā gṛhītāḥ vi.va.213kha/1. 89; adhogataḥ , o gatā — nges par sems pas rtag tu ni/ /mig ni phab ste blta bar bya// nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā bo.a.11kha/5.35.

{{#arraymap:phab pa

|; |@@@ | | }}