phan par 'dod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phan par 'dod pa
vi. hitakāmaḥ — de ltar phan par 'dod pa'i skyes bu des de skad du bsgo ba gzhon nu de dag gismi shes atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante sa.pu.29kha/52; hitaiṣī — dper na tshong pa rnams la phan pa dang mi phan pa thob pa dang spong ba dag la phan par 'dod pa shes pa dang ldan pa'i ded dpon gyis khrid par byed par gyur na yathā khalu vaṇijāṃ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti bo.pa. 48kha/9; spun zla gzhon pa gang po des/ /phan 'dod bdag la sngon smras pa// pūrṇaḥ kanīyān bhrātā sa hitaiṣī māṃ purā'vadat a.ka.284kha/36.56.

{{#arraymap:phan par 'dod pa

|; |@@@ | | }}