phan tshun 'gal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phan tshun 'gal ba
* saṃ. parasparavirodhaḥ — bdag med do zhes dam bca' ba la sogs pa ni phan tshun 'gal ba yin te nāstyātmeti pratijñāpadayoḥ parasparavirodhaḥ vā.ṭī.106ka/69; de dngos dang ni de dngos min/ /phan tshun du ni 'gal ba'i phyir/ /dngos po gcig pu nyid du ni/ /ji ltar yang ni rigs ma yin// tadbhāvaścāpyatadbhā vaḥ parasparavirodhataḥ ekavastuni naivāyaṃ kathañcidavakalpyate ta.sa.63ka/598; itaretaravyāghātaḥ — de tshad ma ma yin no zhes smra ba na de nyid 'gegs pa'i phyir phan tshun 'gal ba yin no// na ca tat pramāṇamiti bruvatā tadeva pratiṣiddhamitītaretaravyāghātaḥ ta.pa.36ka/520;

{{#arraymap:phan tshun 'gal ba

|; |@@@ | | }}