phra ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phra ma
* vi. = phra ma can piśunaḥ — g.yo can phra mas mi yi bdag/ /bdag la yid brtan bral bar byas/ /snying ni rnam par phye bstan kyang/ /gcugs pa nyid du 'gro ma yin// dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ pratyayaṃ naiti hṛdaye vidāryāpi pradarśite a.ka.176kha/20.11; piśuno durjanaḥ khalaḥ a.ko.209ka/3.1.47; piṃśati anṛtasyāvayavo bhavatīti piśunaḥ piśa avayave a.vi.3.1.47;
  • pā.
  1. paiśunyam, akuśalakarmabhedaḥ — srog gcod pa dangphra ma danglog par lta ba rnams ni mi dge ba bcu'o// prāṇātipāta…paiśunya…mithyādṛṣṭayo daśākulāḥ ta.pa.314kha/1096; phra ma pha rol dbye ba'i phyir/ /nyon mongs can gyi sems kyi tshig// paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane abhi.ko.13kha/4.76
  2. upajāpaḥ, bhedopāyaḥ—atho samau bhedopajāpau a.ko.186kha/2.8.21; upāṃśu japanam upajāpaḥ japa vyaktāyāṃ vāci a.vi.2.8.21.

{{#arraymap:phra ma

|; |@@@ | | }}