phra mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phra mo
* vi. sūkṣmaḥ — ji ltar rna ba dang bral bas/ /phra mo'i sgra ni mi myong bzhin// yathā sūkṣmān śabdānanubhavati na śrotravikalaḥ ra.vi.124kha/104; kṣudraḥ — srog chags phra mos rab spros te/ /so yi dug gis 'khrugs par byas/ kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam a.ka.274ka/34.26; tanuḥ — chur gnas srog chags phra mo'i nyer spyad 'gyur// jalāśritaprāṇitanūpabhogyā bhavanti sū.a.161kha/51; aṇuḥ—phra mo dag rgyas par 'gyur bas na phra rgyas so// aṇavaḥ śerate ityanuśayāḥ abhi.sphu.129kha/834; laghuḥ — sgron ma la sogs pa yang de'i tshe cha shas phra mo rnams pradīpādāvapi laghavo hyavayavāḥ ta.pa.161kha/776; svalpīyān — rab rib la sogs phra mo yis/ /mig ni rnam par 'gyur ba na/ /mig la sogs la brten pa'i blo/ /rnam par 'gyur ba nyid du skyes// svalpīyasyapi netrādervikāre timirādike cakṣurādyāśritā buddhirvikṛtaiva hi jāyate ta.sa.70kha/661; kṣaudraḥ — phra mo rnams kyi ni mi 'phel bar bya ba'i phyir skud pas dkri'o// kṣaudrāṇāṃ sūtrakeṇāvṛttya veṣṭanam vi.sū.62kha/79;
  • pā.
  1. sūkṣmaḥ, hetubhedaḥ — zur dang rnam pas mtshon pa'i don/ /phra phyir phra mo zhes par brjod// iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ kā.ā.330kha/2.257
  2. sūkṣmā, nāḍībhedaḥ — drug po 'di dag gi nang nas phra mo ni dbu ma a ba d+hU tI ste/ phra mo de la srog ma zhugs par gyur na rnal 'byor pa rnams kyis 'chi ba'i yul ni gang du gcod par byed de/ nges par 'chi ba'i yul gcod par mi byed do// eṣu ṣaṭsu madhye sūkṣmā'vadhūtī madhyamā, tasyāṃ sūkṣmāyāṃ prāṇe na praviṣṭe sati hyamaraṇaviṣayaḥ cchidyate yogibhiśca; api tu na cchidyate maraṇaviṣaya iti vi.pra.246ka/2. 60;

{{#arraymap:phra mo

|; |@@@ | | }}