phrad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrad pa
* kri. ( 'phrad pa ityasya le.bhe.) avāpyate—de las zhugs pa'i ljon shing tsam dang phrad pas mi slu ba yin pa'i phyir yang dag pa'i shes pa yang yin la tato hi pravṛttena vṛkṣamātramavāpyata iti saṃvādakatvāt samyagjñānam nyā.ṭī.40kha/45; milati — ci ste lha'i nges pas grub pa'i bcud bzhin du skye ba bdun du 'khor ba dang phrad na atha devatāniyamena siddharasavat saptāvartaṃ milati vi.pra.83kha/4.170;
  • saṃ.
  1. saṃsargaḥ, mīlanam—cha med pa la'ang phrad pa zhes/ /bya ba ji ltar 'thad par 'gyur// niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate bo.a.34kha/9.96; saṅgaḥ — rkyen rnams gzhan dang phrad na yang/ /'gyur ba med la ci byar yod// pratyayāntarasaṅge'pi nirvikārasya kā kriyā bo.a.15kha/6.29; saṅgatiḥ — gal te dbang don bar bcas na/ /de dag gang du phrad par 'gyur/ /bar med na yang gcig nyid de/ /gang zhig gang dang phrad par 'gyur// sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ nirantaratve'pyekatvaṃ kasya kenāstu saṅgatiḥ bo.a.34kha/9.94; saṅgamaḥ — de ni 'tsho na bdag po dang/ /slar yang phrad pa nyid du 'gyur// bhaviṣyati tayā patyurjīvantyā saṅgamaḥ punaḥ a.ka.103kha/64.188; samāgamaḥ — grogs dang phrad pa yis/ mitrasamāgamena a.ka.304kha/108.116; nam mkha' ston dang phrad pa yis/ /sprin gyi tshogs dang bral ba bzhin// śaratsamāgameneva ghanadhvāntojjhitaṃ nabhaḥ a.ka.187kha/21.39; samprayogaḥ — mi sdug pa dang phrad pa dang sdug pa dang bral ba'i sdug bsngal dang apriyasamprayogo'pi priyaviprayogo'pi duḥkham la.vi.200ka/303; saṃyogaḥ — de la bde ba myong ba ni gang byung na 'bral bar mi 'dod pa dang 'gags na slar phrad par 'dod pa skye'o// tatra sukho'nubhavaḥ yasminnutpanne'viyogecchā niruddhe ca punaḥ saṃyogecchā jāyate tri.bhā.151kha/40; āśleṣaḥ — rgyab ma mdun pa'i yul dag las/ /bral dang phrad pa'i 'byung dag la// paścimāgrimadeśābhyāṃ viśleṣāśleṣasambhave ta.sa.26kha/288; samavadhānam — sangs rgyas rnams dang phrad pa dang/ /de las theg mchog thos pa dang// buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya sū.a.185kha/81; sa'i skye mched dang phrad pa dang mi phrad pa bhūmyāyatanasamavadhānāsamavadhānatāṃ ca da.bhū.253ka/50; samparkaḥ — de dag dang lhan cig phrad pa ni sbyor ba'o// tābhiḥ saha samparkaḥ samavadhānam ta.pa.109ka/668; prāptiḥ — khyod kyi gtam dang khyod rjes dran/ /khyod dang phrad dang khyod bsten pa/ /'di dag dge ba'i rtsa ba yi/ /'bras bu phun tshogs rgyas pa yin// tvatkathā tvadanudhyānaṃ tvatprāptistvanniṣevaṇam etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ a.ka.174kha/19.128; sannikarṣaḥ — bdag dang dbang po dang yid dang don dang de rnams phrad pas de'i ngo bor nges pa'i spyi med kyang ātmendriyamanorthatatsannikarṣā vā asatyapi tadbhāvaniyate sāmānye pra.vṛ.284ka/26; yogaḥ — gal te chu la sogs de rnams/ /phrad pa tsam la ltos bcas na/ /phrad ma thag nyid 'bras 'byung 'gyur/ /de min mthar yang 'byung mi 'gyur// saṃyogamātrasāpekṣā yadi tu syurjalādayaḥ yogānantarameva syāt kāryamante na vā bhavet ta.sa.25kha/273; abhigamaḥ — rkyen dang phrad par 'dod pa yid la byed pa pratyayābhigamābhilāṣamanaskāraḥ sū.vyā.178ka/72; sampātaḥ — 'o na gal te rang bzhin gyis 'jig pa yin na ci'i phyir me la sogs pa dang phrad pa las sngar yang dmigs par mi 'gyur ro zhe na yadi tarhi svābhāviko nāśaḥ, kimiti vahnyādisampātāt prāgapi nopalakṣyate ta.pa.162kha/779; upanipātaḥ — 'khor ba'i sdug bsngal rnam pa sna tshogs dang phrad pa vicitraḥ saṃsāraduḥkhopanipātaḥ bo.bhū.133kha/171
  2. prāptiḥ — don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/ 'on kyang de brtag par bya ba ma yin te arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; avāptiḥ — ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur zhe na/ de las shing dang phrad pa ma yin te yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiriti cet ? na tato vṛkṣāvāptiḥ nyā.ṭī.40kha/46; prāpaṇam—phrad par nus pa yang don med na mi 'byung ba tsam 'ba' zhig las ni ma yin te prāpaṇaśaktiśca na kevalādarthāvinābhāvitvādbhavati nyā.ṭī.45kha/79
  3. darśanam — kye ma phrad pa'i bgegs gyur brtul zhugs 'di/ /byas pa mi gzo bdag gis phyi nas blangs// aho mayā darśanavighnabhūtaṃ paścāt kṛtaghnavratametadāttam a.ka.103kha/10.43; spun la phyis kyang phrad pa yi/ /bgro ba zhus nas song bar gyur// yayau bhrātaramāmantrya punardarśanasaṃvidā a.ka.143kha/14.53; sandarśanam — gang dang phrad pas slong ba rnams/ /dpal gyis mchog tu 'khyud par gyur// yasya sandarśanenārthī gāḍhamāliṅgyate śriyā a.ka.205ka/23.21; gang dang phrad pa tsam nyid na/ /sems kyi spyod tshul rab dang ba// yasya sandarśanenaiva manovṛttiḥ prasīdati a.ka.137kha/27.33
  4. = 'khrig pa saṅgamanam, suratam — bdag ni reg dang phrad pa dang/ /bdag ni bgad dang rtses pa las// sparśasaṅgamane mahyaṃ hasitaṃ ramitaṃ ca me vi.va.212kha/1.87;

{{#arraymap:phrad pa

|; |@@@ | | }}