phrag dog can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrag dog can
vi. īrṣyāluḥ — mya ngan med pa dmar po la/ /logs gnas 'khri shing gis 'khyud dogs/ /phrag dog can bzhin me tog rnams/ /ma la ya yi rlung gis grogs// raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ īrṣyāluriva puṣpāṇi jahāra malayānilaḥ a.ka.251ka/29.46; chen po rnams kyi legs byas la'ang/ /khyad 'phags gzhan la 'gran pa'i mi/ /bsten pa'i skye bo phrag dog can/ /phal cher gdung bas nyen par 'gyur// īrṣyālavaḥ parotkarṣasaṅgharṣasya juṣo janāḥ prāyeṇodvegamāyānti mahatāṃ sukṛteṣvapi a.ka.9ka/2.18; īrṣyāvatī — snying rje dga' dang btang snyoms dang/ /byams pa sems la yang dag chags/ /phrag dog can bzhin gang gi dpal/ /slong ba'i skye bo khang par gnas// karuṇāmuditopekṣāmaitrīsaṃsaktacetasaḥ uvāserṣyāvatīva śrīryasyārthijanaveśmasu a.ka.19kha/52.5; serṣyaḥ, o rṣyā — sa bdag bu mo'i lag pa yi/ /dra bar gnas pa de la ni/ /dka' thub grub 'bar 'phral nyid la/ /phrag dog can bzhin phyir phyogs gyur// tasyābhūd bhūpatisutā bhujapañjaravartinī dīptā serṣyeva sahasā tapaḥsiddhiḥ parāṅmukhī a.ka.219kha/88.60.

{{#arraymap:phrag dog can

|; |@@@ | | }}