phrag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrag pa
aṃsaḥ, dehāvayavaviśeṣaḥ — rgyal po'i btsun mo'i lag nas 'phos/…/phrag par me tog 'phreng ba lhung// kusumasrak papātāṃse rājapatnīkarāccyutā a.ka.134kha/13.30; aṃśaḥ—phrag pa nas phrag par khur sbed pa aṃśādaṃśaṃ bhāraṃ sañcārayantaḥ abhi.sphu.155ka/880; skandhaḥ — spun zla phrag pa la khyer nas/ /mkha' las bA rA Na sIr song// skandhe bhrātaramāropya vyomnā vārāṇasīṃ yayau a.ka.143ka/14.49; ma lus tshong pa'i rin chen khur/ /phrag la bkod skandhārpitākhilavaṇigratnabhārāḥ a.ka.165kha/73.22; phrag pa dang dpung pa'i mtshams skandhabāhusandhiḥ vi.pra.70ka/4.125.

{{#arraymap:phrag pa

|; |@@@ | | }}