phreng ba can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phreng ba can
* vi. mālī — rgyan gyis brgyan cing 'phreng ba can/ /nga yi bu gnyis sang khrid cig// mālināvabhyalaṃkṛtau …śvo netāsi sutau mama jā.mā.54kha/64; sragvī mi.ko.82kha;
  1. śreṇikaḥ, parivrājakaḥ — kun tu rgyu phreng ba can thams cad mkhyen pa'i ye shes 'di la mos nas dad pas rjes su 'brang zhing phyogs gcig pa'i ye shes kyis zhugs so// tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ a.sā.7kha/5
  2. mālikaḥ, śākyaḥ — de sras thu bo zas gtsang ste/ /gzhan ni zas dkar de yi ni/ /rjes su skyes pa dre bo zas/ /bdud rtsi zas ni gzhon nu'o/ /bu mo bzhi ste gtsang zhes dang/ /dkar bre bdud rtsi de bzhin no/…dkar mo'i bu ni phreng ba can/ jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ droṇodanastadanujaḥ kanīyānamṛtodanaḥ kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā …śuklāsūnuśca mālikaḥ a.ka.234kha/26.25
  3. mālinī, mārasyāgramahiṣī — chung ma'i dam pa phreng ba can yang mal nas sa la lhung ste lag pa gnyis mgo la rdeb par rmis pa dang agramahiṣīṃ ca mālinīṃ śayanabhraṣṭāṃ dharaṇyāmubhābhyāṃ pāṇibhyāṃ śīrṣamabhipīḍayantīmapaśyat la.vi.148ka/219
  4. mālatī, udyānapālikā — grong khyer rgyal po'i khab tu ni/ /rgyal po'i btsun mo'i skyed tshal gyi/ /nags su skyed tshal bsrungs ba sngon/ /'phreng ba can zhes bya bar gyur// pure rājagṛhe rājavallabhodyānakānane babhūva mālatī nāma pūrvamudyānapālikā a.ka.183kha/20.99.

{{#arraymap:phreng ba can

|; |@@@ | | }}