phrogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrogs
* kri. ('phrog ityasyā bhūta., vidhau)
  1. haratu — de nas sred ldan 'ongs gyur zhing/ /ri dwags gsod par brtson mthong nas/ /de yis smras pa thog mar ni/ /mda' yis bdag gi 'tsho ba phrogs// atha lubdhakamāyāntaṃ dṛṣṭvā mṛgavadhodyatam sā'vadanmama bāṇena prathamaṃ hara jīvitam a.ka.246kha/28.66; apaharet—gal te 'ga' zhig gis klu'i bu de yul 'di nas phrogs na klu'i bu de cir 'gyur yadi kaścittaṃ nāgapotamito viṣayādapaharettasya nāgapotasya kiṃ syāt vi.va.205ka/1.79
  2. aharat — de nas slar yang bcom ldan gyis/ /rab tu btud byas de yi yang/ /rmongs pa chos gtam rigs pa yis/ /'od kyi mun pa bzhin du phrogs// tataḥ kṛtapraṇāmasya tasyāpi bhagavān punaḥ dharmyayā kathayā mohatviṣā tama ivāharat a.ka.81ka/62.85;

{{#arraymap:phrogs

|; |@@@ | | }}