phrogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrogs pa
* saṃ. haraṇam ma.vyu.7631 (109ka); āharaṇam ma.vyu.7628 (109ka);
  • bhū.kā.kṛ.
  1. hṛtaḥ — sbyin pa ma byin nor ni phrogs pa nyid/ /'tshe ba'i slad du sems ni byas pa nyid// dānaṃ na dattaṃ hṛtameva vittaṃ hiṃsānimittīkṛtameva cittam a.ka.166ka/19.29; āhṛtaḥ — mchod sbyin phyir ni rgyal po'i bu mo phrogs pa/ bdag gis nṛpātmajā yajñanimittamāhṛtā mayā jā.mā.199ka/232; apahṛtaḥ — mdzes pa'i gar dang rol rtsed kyis/ /bde blag tu ni sems phrogs pa/ /gdul bya rnams kyi yid ni der/ /nges par 'dod pa'i rang bzhin gyur// kāntānṛtyavilāsena helāpahṛtacetasām abhūttatra vineyānāṃ kāmaṃ kāmamayaṃ manaḥ a.ka.160kha/72.45; muṣitaḥ — phrogs pa ni dge ba'i nor yod pa dang bral ba'o// muṣitā viluptakuśaladhanāḥ bo.pa.93ka/57; paryastaḥ — de nas rgyal po ma skyes dgras ko sa la'i rgyal po gsal rgyal gyi glang po che'i tshogs dangthams cad phrogs te atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ a.śa.30kha/26; ācchinnaḥ — gos phrogs pa dang brlag pa dang tshig pa dang rlung gis khyer ba dang chus khyer bar ma gyur pa la'o// anācchinnanaṣṭadagdhahṛto'rdha(?)cīvarasya vi.sū.24kha/30
  2. hṛtavān — bdag cag gisgos phrogs so// vayaṃ cīvarān hṛtavantaḥ śi.sa.44ka/42.

{{#arraymap:phrogs pa

|; |@@@ | | }}