phru ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phru ba
kumbhī, pātraviśeṣaḥ — der sems can dmyal ba pa de dag phru ba rnams su btso zhing tatra te nārakāḥ kumbhiṣu pacyante śi.sa.48ka/45; sthālī — khyod kyis sems can phru ba 'dra ba gang dag mthong ba de dag ni yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ sthālyākārāṃste vi.va.115kha/2.96; sthālikā—khyod la ci dang ci dgos payang na phru ba'i rin nam yang na shing gi rin namslongs shig yena yena ca te kāryaṃ bhavet, tad…māṃ yāceḥ …yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena sa.pu.42ka/73; piṭharikā — mdun du phru ba gcig cig bzhag pa las kha zas dang skom gyi bag gamgzhan ci yang mi snang ngo// na ca tasmin gṛhe paśyatyannapānanicayaṃ vā… anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ ga.vyū.6kha/105; golā — phur pa 'byin pa dang'dam bskyod pa dang de dang 'brel ba'i phru ba la sogs pa 'degs pa dang 'jig pa'i bdag nyid kyi kīlotpāṭana… paṅkakampanatallagnagolādyutpāṭanaloṇikāśātanātmikānām vi.sū.46ka/58; ghaṭaḥ—bum pa dang phru ba dang ril ba dang kham phor dang golāghaṭavardhanīśarāve vi.sū.44kha/56; kūṇḍīrakaḥ — des me mar bus te phru bas bkab nas bzhag go// tayā pradīpaṃ prajvālya kūṇḍīrakeṇa pracchādya sthāpitaḥ vi.va.190ka/1.64.

{{#arraymap:phru ba

|; |@@@ | | }}