phru gu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phru gu
# śiśuḥ — ngang pa'i rgyal po'i phru gu rājahaṃsaśiśuḥ ta.pa.310ka/1081; bālaḥ — byi ba'i phrug gu dag ni thab tu nyal zhing ngu 'bod gzhan pa bzhin gyur pa// cullīsuptabiḍālabālamaparaṃ yasyābhavadrauravam a.ka.331kha/41.89; potaḥ — gnyis skyes phru gu ni bram ze'i byis pa'o// dvijapotaḥ brāhmaṇaśiśuḥ ta.pa.253kha/981; potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ a.ko.169ka/2.5.38; punāti kulamiti potaḥ pūñ pavane a.vi.2.5.38; potakaḥ — de nas re zhig na bya'i rgyal po 'dab bzangs kyis rgya mtsho chen po'i nang nas klu'i phru gu zhig blangs te yāvatsuparṇipakṣirājena mahāsamudrānnāgapotaka uddhṛtaḥ a.śa.251kha/231; śāvaḥ — ngang pa'i rgyal po'i phrug gu rājahaṃsaśāvaḥ ta.pa.309kha/1081; ri dwags phrug gu mṛgaśāvaḥ a.ka.297kha/108.60; śāvakaḥ — mi dang nam mkha' lding gi phru gu dag mchongs pa goms pa mtshungs pa yin yang mchongs pa ni mtshungs pa ma yin no// samāne'pi laṅghanābhyāse puruṣagaruḍaśāvakayorna laṅghanasamānatā pra.a.100ka/107; ri dwags phrug gu mṛgaśāvakaḥ a.ka.142ka/68.12; ne rtso'i phru gu śukaśāvakaḥ a.ka.107kha/64.237; kalabhakaḥ — lag ldan phru gu pad+mo la dga' lag pa dag la lag pa 'jog par byed/ /gtsug phud ldan pa'i mjug rtse'i rlung gis snyan pa'i sgra dang ldan zhing bde bar byed// karikalabhakaḥ padmaprītyā karoti hareḥ karaṃ sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ a.ka.227kha/25.36
  1. = byis pa nyid bālyam, śiśutvam — byis pa bu tsha phrug gu 'o// śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2.6.40; bālasya bhāvaḥ bālyam aṣṭavarṣāt pūrvavayasaḥ, aṣṭavarṣādūrdhvaṃ ṣoḍaśavayasaśca a.vi.2.6.40.

{{#arraymap:phru gu

|; |@@@ | | }}