phrugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrugs
# = zung yugam — dge slong re re la yang 'bum ri ba'i gos phrugs re bskon te ekaikaśca bhikṣuḥ śatasahasreṇa mūlyena vastrayugenācchāditaḥ vi.va.169ka/1.58; yugalam — nga yi khyim du myur du song la shing sgrog dang ni lcags sgrog phrugs su chug ste sgo ba byed du chug śīghraṃ gatvā mahyaṃ gehe haḍinigaḍayugalavikṛtaṃ karotha duvārikam la.vi.163ka/245
  1. paṭaḥ, o ṭam — khri de dag las kyang lha'i ras bcos bu'i rin po che'i phrugs rnams bting ba dag byung bar gyur to// teṣu cāsaneṣu divyāni paryaṅkāni divyaratnapuṣpapatraiḥ(?dūṣyapaṭaiḥ) prajñaptāni prādurbhūtānyabhūvan su.pra.3ka/4
  2. snānam — nyal ba'i dus dang mi nyal dang/ /rtag tu nyin zhag phrugs btungs la// svapnakāle tathā jāgraṃ snānapāne'hani sadā ma.mū.201kha/218.

{{#arraymap:phrugs

|; |@@@ | | }}