phu bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phu bo
jyeṣṭhaḥ, jyeṣṭhabhrātā — phu bo gsum gyis chung ma blangs/ /rgya mtshor nor don gnyen du song// jyeṣṭhāstrayaḥ kṛtodvāhā yayurabṃidha dhanārthinaḥ a.ka.281ka/36.9; jyeṣṭhabhrātā ma.vyu.3886 (64ka); agriyaḥ — sngon skyes phu bo dang por skyes// pūrvajastvagriyo'grajaḥ a.ko.173ka/2.6.43; agre bhavaḥ agriyaḥ a.vi.2.6.43; jyāyān — de nyid kyi phyir mtshe ma las gang phyis byung ba de ni nu bo zhes bya'o/ /gang sngar byung ba de ni phu bo zhes bya'o// ata eva yamalayoryaḥ paścāt prajāyate sa kanīyānucyate, yaḥ pūrvaṃ sa jyāyāniti abhi.bhā.119ka/422; bhrātā — de skad phu bo'i tshig thos nas/ /mkha' la 'gro bas de la smras// iti bhrāturvacaḥ śrutvā tamuvāca vihaṅgamaḥ a.ka.144kha/14.68.

{{#arraymap:phu bo

|; |@@@ | | }}