phub ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phub ma
= sbun pa tuṣaḥ — rdo ba med pa gyo mo dang thal ba dang sol ba dang phub ma dang rus pa spangs pa apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitam ma. mū.116kha/25; dur khrod sol dang phub sogs las/ /dgra yi gzugs brnyan byas nas ni// śatroḥ pratikṛtiṃ kṛtvā citāṅgāratuṣādibhiḥ gu.sa.128ka/82; busam — kaḍaṅgaro busaṃ klībe a.ko.196ka/2.9.22; busyate utsṛjyata iti busam busa utsarge khale paśupādaghaṭṭitasya kṣodasya nāmanī a.vi.2.9.22; gcig gi gzan chang phub mar gyur/ /gzhan gyi lcags kyi tho lum dang// piṇḍo busatvamekasya prayāto'nyasya lohatām a.ka.171kha/19.92; busaplāvī — dge sbyong mgo reg de ci'i phyir phub ma mi 'gam kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayati vi.va.260ka/2.163.

{{#arraymap:phub ma

|; |@@@ | | }}