phug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phug
* kri. ( 'bigs ityasyā bhūta., vidhau) = phugs bhinddhi — skrag par gyis skrag par gyisphug phug trāsaya trāsaya…bhinda bhinda ba.mā.165ka;
  • saṃ.
  1. guhā — phug gam lha khang stong pa 'am/ /ljon shing drung du gnas bcas te// śūnyadevakule sthitvā vṛkṣamūle guhāsu vā bo. a.24ka/8.27; phug dang nga rgyal ga hwa re// guhādambhau gahvare dve a.ko.231ka/3.3.183; parvatādigatamakṛtrimavivaraṃ guhā a.viva.3.3.183
  2. kuharam — de nas gzings ni mthar byed kyi/ /kha yi phug dang nye ba'i tshe/ kṛtāntavaktrakuharāsanne pravahaṇe tataḥ a.ka.222ka/89.12; rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/ /smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang// jātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām a.ka.24ka/52.51
  3. apavarakaḥ—ji ltar sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni khang pa'i phug na nor bu gnas pa la tshad ma ma yin pa bzhin no// yathā—kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇāai (pramāṇam) nyā.ṭī.38kha/25;

{{#arraymap:phug

|; |@@@ | | }}