phul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phul ba
* saṃ.
  1. dānam — mar me phul ba pradīpadānam śi.sa.168ka/166; pradānam — pad+marab tu phul bas 'di yi rkang pa ni/ /bkod pa rnams la mtsho skyes 'khrungs par gyur/ /blangs pa'i skyon las dus su bral gyur cing/ /slar yang phul bas slar yang byung bar gyur// padmapradānena babhūvurasyāḥ pādāvatāreṣu saroruhāṇi ādānadoṣādviratāni kāle punaḥ pradānātpunarudgatāni a.ka.150kha/68.108; arpaṇam—don ldan tshig 'di'i yon tan phul ba yis/ /de ni sa yi bdag po'i mdza' bor gyur// ityarthavadvākyaguṇārpaṇena sa bhūpatervallabhatāmavāpa a.ka.201ka/22.86; samarpaṇam — sems ni dang ba drag po yis/ /'bras chan rab mang phul ba'i tshe/ /mdze mo de yi lag pa yi/ /sor mo brul nas snod du lhung// tīvracittaprasādena bhaktasārasamarpaṇe kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ a.ka.157kha/17.7; pratipādanam — thams cad kyis phul na yang ngo// kṛtsnapratipādane'pi vi.sū.68ka/85; visargaḥ — rgyal dang rgyal ba'i mchod rten rin chen phul// ratnavisarga jine jinastūpe śi.sa.181ka/180
  2. vāhanam — gru bzur ba dang gru phul ba danggru btang ba yang rab tu shes so// yānaparihāraṃ yānavāhanaṃ…yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50ka/144
  3. āsphālanam ma.vyu.7662 (109kha);
  • kṛ.
  1. dattaḥ — gnyis ka las ma bsngos par ston pa mchod pa'i tshe phul ba dge 'dun gyi la dge slong ma rnams kyi 'jug pa med do// nānuddiśya dvayaṃ śāstṛpūjāyāṃ datte bhikṣuṇīnāṃ sāṅghike praveśaḥ vi.sū.72ka/89; anupradattaḥ — de dag la des gos kyi rnyed pa dang zas kyi rnyed pa mang du phul lo// (teṣāṃ) prabhūto vastu(?vastra)lābhaḥ āmiṣalābhaścānupradattaḥ vi.va.241ka/2.142; arpitaḥ — chen po la 'os gos zung zhig/ /skye bo gus pas phul ba ni/ /drang po'i sems ldan ba shiSh+Tha/ /mdza' bas spun zla de la byin// mahārhavastrayugalaṃ bhrātre bhaktajanārpitam tasmai vasiṣṭhaḥ pradadau prītyā saralamānasaḥ a.ka.7ka/50.64; samarpitaḥ — gang zhig rang gis spyad 'os pa/ /de dag thams cad 'bras bu bral/ /'jig rten du ni dgra bcom la/ /gang phul de nyid 'bras bur ldan// viphalaṃ sarvamevaitatsvabhogāya yadarjyate tadeva saphalaṃ loke yatsamarpitamarhate a.ka.189kha/81.3; upanāmitaḥ — 'bod 'grogs kyis ni phul ba yi/ /me tog bzhon par bzhugs par gyur// ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite la.a.57kha/3; niryātitaḥ— byas nas kyang bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa la phul lo// kṛtvā ca bhagavataḥ saśrāvakasaṅghasya niryātitaḥ a.śa.46ka/40; shing ljon pa la phul bas gal te rgyan yin na vṛkṣe niryātitasyālaṅkāraścet vi.sū.72ka/88; visṛṣṭaḥ—phyogs bcu'i sangs rgyas dang byang chub sems dpa' rnams la bsam pa rnam par dag pas phul zhing bsngos zin te daśasu dikṣu viśuddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāḥ bo.bhū.69kha/89; upanītaḥ — de nas srung ma rnams kyis gson por bzung nas rgyal po ma skyes dgra la phul te tato rakṣibhirjīvagrāhaṃ gṛhītvā rājño'jātaśatrorupanītaḥ a.śa.276kha/253
  2. dattavān — lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo// śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19kha/16; dattavatī — spos dang bdug pa dang me tog kyang phul lo// gandhamālyaṃ ca dattavatī a.śa.68ka/59;

{{#arraymap:phul ba

|; |@@@ | | }}