phun sum tshogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phun sum tshogs pa
* saṃ.
  1. sampat — rgyal po'i dpal yang nor phun sum tshogs pa la ltos so// kośasampadapekṣiṇī ca rājaśrīḥ jā.mā.191kha/222; gang du grags snyan me tog dkar/ /phun tshogs kun gyi 'bras bu bzang/ /sbyin pa'i skyed tshal 'khri shing ni/ /grong khyer pa rnams dga' slad gyur// yasyāṃ sitayaśaḥpuṣpāḥ suphalāḥ sarvasampadaḥ dānodyānalatāḥ prītyai babhūvuḥ puravāsinām a.ka.47ka/5.3; sampattiḥ — bcom ldan 'das ni yu cag gis/ /rdog gcig gis kyang ma mchod las/ /bsod nams zong gis thob pa'i nor/ /phun tshogs yu la ga la 'ong// āvābhyāmeṣa bhagavān piṇḍakenāpi nārcitaḥ kutaḥ puṇyapaṇaprāpyā dhanasampattirāvayoḥ a.ka.72ka/61.6; ṛddhiḥ — nyi ma 'char ba nyid kyis ni/ /pad ma rnams la dpal ster byed/ /phun tshogs rnams kyi 'bras bu dag/ /grogs po rjes 'dzin bstan pa'i phyir// udayanneva savitā padmeṣvarpayati śriyam vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham kā.ā.333kha/2.346; samṛddhiḥ — 'on kyang rigs kyi bu nged kyi stobs bcu dang mi 'jigs pa bzhi dang sangs rgyas kyi chos phun sum tshogs pa de khyod la med api tu khalu punaḥ kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti da.bhū.240kha/43; vibhūtiḥ — zab yangs rgya che ye shes dang/ /phun sum tshogs pa'i zhing rnams ni/ /rgyal ba'i sras po nams la bshad// gāmbhīryaudāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca deśemi jinaputrāṇām la.a.166kha/120; lakṣmīḥ — rang gi bu la'ang rgyal srid mi gtong ste/ /rgyal po gzhan la yod kun dga' skyed byed/ /phun sum tshogs pa btang na skad cig gis/ /rgud pa stong phrag me yis gdung bar byed// tyājyaṃ na rājyaṃ svasute'pi rājan spṛhāṃ parasthaṃ vidadhāti sarvam tyaktā ca lakṣmīḥ kurute kṣaṇena vipatsahasrajvalanānutāpam a.ka.58ka/59.80
  2. samāgamaḥ — 'di yi mtshan rtags 'di dag ni/ /thar pa'i dpal 'byor phun tshogs sam/ /'khor lo sgyur ba'i dpal du brjod/ /'bras bu 'di dag bslu ba med// etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam vadanti cakravartiśrīḥ phalaṃ naiṣāṃ vinaśvaram a.ka.211kha/24.43; samāpattiḥ — bya ba 'ga' zhig rtsom pa la/ /skal pa yi ni stobs las kyang/ /de yi sgrub byed phun tshogs gang/ /de ni kun du phan par brnyed// kiñcidārabhamāṇasya kāryaṃ daivabalātpunaḥ tatsādhanasamāpattiryā tadāhuḥ samāhitam kā.ā.332ka/2.295; samudayaḥ — 'byor pa phun sum tshogs pa'am bka' lung gnyan po'i yon tan nam/…/gang zhig 'dod pa de dag thams cad sbyin pas thob par 'gyur// vibhavasamudayaṃ vā dīptamājñāguṇaṃ vā…yadabhilaṣati sarvaṃ tatsamāpnoti dānāt jā.mā.17kha/19;
  1. śrīḥ — de bzhin gshegs pa spos 'od 'phro ba'i sprin phun sum tshogs pa'i rgyal po zhes bya ba gandhārcimeghaśrīrājo nāma tathāgataḥ ga.vyū.155kha/238;

{{#arraymap:phun sum tshogs pa

|; |@@@ | | }}