phur pa'i dbyibs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phur pa'i dbyibs
nā. utkīlakaḥ, parvataḥ — de dag rgal ba dang ri'i rgyal po gangs can mchis so// de'i byang phyogs na ni ri bo phur pa'i rtse mchis so/ /de nas lam chu sgra can dang seng ldeng can dangphur pa'i dbyibs dang tānatikramya himavān parvatarājaḥ tasyottareṇotkīlakaparvataḥ tataḥ kūjako jalapathaḥ khadiraka…utkīlakaḥ vi.va.213ka/1.88.