phyag bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyag bya
* kri. praṇamet — 'dis phyag bya'o// praṇamedanena sa.du.101kha/138; namasyet — lha gzhan la ni phyag mi bya'o// nānyadevatāṃ namasyet vi.sū.98kha/119; vandeta — lus kyi bya ba bsgrubs ma thag tu mchod rten la phyag bya'o// caityamanantaraṃ kāyakaraṇīyānuṣṭhānād vandeta vi.sū.9ka/10;
  • saṃ.
  1. vandanam — rkang pa bkru bas mgron du gnyer bar bya'o/ /chus byang ngo/ /phyag bya'o// pādadhāvanenopanimantraṇam udakena ca vandanam vi.sū.71ka/88; abhivandanam — bshang ba dang gci ba danggtsug lag khang du mchod rten la phyag bya ba ni ma gtogs so// muktvoccāraprasrāvam…vihāre caityābhivandanam vi.sū.3ka/2; sāmīcīkaraṇam — gsar bu mnod pa'i phyir ni khams snyoms pa nyid dris te phyag bya ba sngar btang ba'i spyod lam brten par bya'o// dhātusāmyaṃ pṛṣṭvā sāmīcīkaraṇapūrvakaṃ navakasya grahaṇāyeryāpathabhajanam vi.sū.93ka/111; namaskriyā — sargas bcings pa snyan ngag che/ /de yi mtshan nyid brjod par bya/ /shis brjod phyag bya dngos po ni/ /nges par bstan pa'ang de yi sgo/ sargabandho mahākāvyamucyate tasya lakṣaṇam āśīrnamaskriyā vastunirdeśo vā'pi tanmukham kā.ā.318kha/1.14; praṇipātaḥ — tshong dpon gyi bu nor bzangs rim gro dangphyag bya ba dang'du shes kyi rjes su song ba de lta bu'i yid dang ldan pa sudhanaḥ śreṣṭhidārakaḥ evaṃ gaurava…praṇipāta…saṃjñānugatamānasaḥ ga.vyū.290kha/369
  2. sammṛṣṭiḥ — chag chag btab pa'i 'og tu phyag bya'o/ /de'i 'og tu stan bsham mo// ūrdhvaṃ sekātsammṛṣṭiḥ tataśca prajñapanam vi.sū.96ka/115;

{{#arraymap:phyag bya

|; |@@@ | | }}