phyag dar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyag dar
# pāṃśuḥ — de bzhin du phyag dar ram/ gzhan gang yang rung ba zhig tathā pāṃśunā vā'nyena vā yena kenacit pra.vṛ.295ka/40
  1. saṅkāraḥ — phyag dar bor ba'i bong ba rags pa'i lam gyis so// choritasaṅkārasthūlaloṣṭādhvanaḥ vi.sū.23ka/28; bkru ba dang phyags pa dang phyag dar dor ba la sogs pa'o// snāpanasammārjanasaṅkāracchoraṇādayaḥ vi.sū.6kha/7
  2. mārjanam — de nas nam zhig dga' bo la/ /gnas khang phyag dar bsgos nas ni// tataḥ kadācidādiśya nandamāśramamārjane a.ka.107kha/10.84; sammārjanam—de bzhin gshegs pa'i mchod rten dag la phyag dar dang skyang nul bya ba 'bul ba dang tathāgatacaityeṣu sammārjanopalepanānupradānena śi.sa.168kha/166.

{{#arraymap:phyag dar

|; |@@@ | | }}