phyi dro

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyi dro
# aparāhnaḥ — skye rgu'i bdag mo chen mo yi/ /tshig gis phyi dro khyod kyi skabs/ /bcom ldan 'das kyi drung du ni/ /rgyal po zas gtsang byed pa nyid// mahāprajāpatervākyādaparāhnakṣaṇaṃ tava śuddhodanaḥ karotyeva rājā bhagavato'ntike a.ka.71kha/7.11; sāyam — gang dag tu bdag 'gro bar bya ba'i khyim de dag tu yang ha cang phyi dror gyur na mi 'gro bar bya'o// yāni vā punaḥ kulāni…mayopasaṃkramitavyāni, tāni nātisāyamupasaṃkramitavyāni śrā.bhū.48ka/121; sāyāhnaḥ — de nas re zhig bdag nyid chen po de phyi dro'i dus su atha kadācitsa mahātmā sāyāhnasamaye jā.mā.26ka/31
  1. = phyi dro phyogs/

{{#arraymap:phyi dro

|; |@@@ | | }}