phyi nas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyi nas
paścāt — 'gro na phyi nas 'gro bar byed/ /sdod na sngon du sdod par byed// gacchanti gacchataḥ paścāt purastiṣṭhanti tiṣṭhataḥ a.ka.4ka/50.31; de ni de dran la ltos nas/ /phyi nas rang nyid dran par byed// so'pekṣya tatsmṛtiṃ paścāt kurute smṛtimātmani ta. sa.98kha/874; parastāt — gal te des na yig rim pa/ /rna ba yid kyi sngar shes pa/ /skye 'gyur yang na phyi nas ni/ /cig car dran shes 'byung bar 'gyur// tena śrotramanobhyāṃ syāt kramād varṇeṣu yadyapi pūrvajñānaṃ parastāt tu yugapat smaraṇaṃ bhavet ta.sa.99kha/880; tataḥ — dri med gos la tshon bzhin du/ /thog mar sbyin sogs gtam dag gis/ /sems la spro ba bskyed nas ni/ /phyi nas chos ni bstan par mdzad// pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam tato dharmo gatamale vastre raṅga ivārpitaḥ śa.bu.115ka/128; punaḥ — de dag rang bzhin rim yod pa/ /mtsho ro zhes bya nyid srid na/ /phyi nas ro mtsho sogs mi 'gyur/ /brtan pa'i rim pa dang 'gal phyir// svābhāvike krame caiṣāṃ sara ityeva sambhavet na punā rasa ityādiḥ sthitakramavirodhataḥ ta.sa.100kha/889; kyi hud dga' ma khyod dang ni/ /phyi nas bsod nams dman pa dag/ /gang du 'grogs pa zhes brjod nas/ /mi bdag sa la 'gyel bar gyur// hā priye hīnapuṇyasya kva punaḥ saṅgamastvayā mametyuktvā narapatirnipapāta mahītale a.ka.147kha/68.76; purā — gal te gshegs na myur du bzhud/ /phyi nas gnyen 'dun 'khrugs pa'i khas/ /bsgrags pa'i cho nges 'gro ba yi/ /gegs gyur khyod kyi rna bar 'ong// gantā cedgaccha tūrṇaṃ te karṇaṃ yānti purā ravāḥ ārtabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.327ka/2.144; pṛṣṭhataḥ ma.vyu.8604 (119kha); bhūyaḥ lo.ko.1554.

{{#arraymap:phyi nas

|; |@@@ | | }}