phyi phyogs sa 'dzin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyi phyogs sa 'dzin
= nub ri caramakṣmābhṛt, astaparvataḥ — nub ri phyi phyogs sa 'dzin ni/ /shar phyogs sngon ma'i ri yin no// astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ a.ko.153ka/2.3.2; caramaḥ paścimaḥ sa cāsau kṣmābhṛcca caramakṣmābhṛt caramagirināmanī a.vi.2.3.2.