phyi sa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyi sa
= bshang ba viṣṭhā, gūtham — grong khyer gyi 'obs shig gi nang na yi dwagsrnag dang khrag dang phyi sa za balnga brgya gnas so// nagaraparikhāyāṃ pañca pretaśatāni prativasanti… pūyaśoṇitaviṣṭhāhārāṇi a.śa.134ka/123; uccārāvaskarau śamalaṃ śakṛt gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau a.ko.175ka/2.6. 68; vitiṣṭhate nābheradha iti viṣṭhā ṣṭhā gatinivṛttau a.vi.2.6.68; uccāraḥ — zas dang skom lhag mar gyur pa'am phyi sa dang gcin dangkhrag gis 'bags pa dang ucchiṣṭaṃ vā pānabhojanamuccāraprasrāva…rudhirasaṃsṛṣṭaṃ vā bo.bhū.65kha/84; gūtham — bdag ni phyi sa gcin ma yin// gūthamūtramahaṃ na ca bo.a.33ka/9.59; purīṣam — lus 'di la skra dangphyi sa dangyod do// santi asmin kāye keśāḥ…purīṣam vi.va.132ka/2. 109; viṭ — phyi sa dang gcin dang mchil ma dang snabs dang khrag la sogs pa dag la yod pa dang viṇmūtrakheṭasiṅghāṇakaśoṇitādiṣu abhi.bhā.43ka/91; mīḍhaḥ ma. vyu.6966 (99kha).

{{#arraymap:phyi sa

|; |@@@ | | }}